bhairav kavach - An Overview

Wiki Article

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

ಕಥಯಾಮಿ ಶೃಣು ಪ್ರಾಜ್ಞ ಬಟೋಸ್ತು ಕವಚಂ ಶುಭಮ್

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

ॐ श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।

ಅಸ್ಯ ವಟುಕಭೈರವಕವಚಸ್ಯ ಮಹಾಕಾಲ more info ಋಷಿರನುಷ್ಟುಪ್ಛಂದಃ ಶ್ರೀವಟುಕಭೈರವೋ ದೇವತಾ ಬಂ ಬೀಜಂ ಹ್ರೀಂ ಶಕ್ತಿರಾಪದುದ್ಧಾರಣಾಯೇತಿ ಕೀಲಕಂ ಮಮ ಸರ್ವಾಭೀಷ್ಟಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ

ಜಾನೂ ಚ ಘುರ್ಘುರಾರಾವೋ ಜಂಘೇ ರಕ್ಷತು ರಕ್ತಪಃ

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥





कुरू ध्वयम लिंगमूले त्वाधारे वटुकह स्वयं च

Report this wiki page